Essay on aryabhatta in sanskrit fruits

Khandakhadyaka pdf in english

  • Contribution of aryabhatta in mathematics
  • Borrow aryabhatiya
  • Books on aryabhatta
  • Sanskrit by Aryabhata, the earliest known Indian astronomer.
  • Borrow aryabhatiya!

    Class8
    Subjectसंस्कृत
    BookNCERT

    NCERT Solution of Class 8th Sanskrit Ruchira /  रुचिरा  Chapter 14 आर्यभट्ट: / Aryabhata Vyakhya / व्याख्या /  meaning in hindi / translation in hindi Solution.

    आर्यभट्ट: Class 8 Sanskrit Chapter 14 Translation in Hindi-English


    पूर्वदिशायाम् उदेति सूर्यः पश्चिमदिशायां च अस्तं गच्छति इति दृश्यते हि लोके। परं न अनेन अवबोध्यमस्ति यत्सूर्यो गतिशील इति । सूर्योऽचलः पृथिवी च चला या स्वकीये अक्षे घूर्णति इति साम्प्रतं सुस्थापितः सिद्धान्तः। सिद्धान्तोऽयं प्राथम्येन येन प्रवर्तितः, स आसीत् महान् गणितज्ञः ज्योतिर्विच्च आर्यभट: । पृथिवी स्थिरा वर्तते इति परम्परया प्रचलिता रूढिः तेन प्रत्यादिष्टा। तेन उदाहृतं यद् गतिशीलायां नौकायाम् उपविष्टः मानवः नौकां स्थिरामनुभवति, अन्यान् च पदार्थान् गतिशीलान् अवगच्छति। एवमेव गतिशीलायां पृथिव्याम् अवस्थितः मानवः पृथिवीं स्थिरामनुभवति सूर्यादिग्रहान् च गतिशीलान् वेत्ति।

    शब्दार्थ :- पूर्वदिशायाम् – पूर्व दिशा में। उदेति – उदय होता है। सूर्यः – सूर्य। पश्